सर्व धर्म समा वृत्तिः

सर्व धर्म समा वृत्तिः ,सर्व जाति समा मतिः।सर्व सेवा परानीति रीतिः संघस्य पद्धति। । सभी धर्मों के साथ समान वृत्ति […]

सर्व धर्म समा वृत्तिः Read More »

उद्यमेन हि सिध्यन्ति

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।न हि सुप्तस्य सिंघस्य प्रविश्यन्ति मुखे मृगाः। । प्रत्यक्ष करने पर ही किसी कार्य में

उद्यमेन हि सिध्यन्ति Read More »

विद्या ददाति

विद्या ददाति विनयं विन्यात याति पात्रताम।पात्र्त्वात धनमाप्नोति धनात धर्म ततः सुखम। । विद्या विनम्रता देती है विनम्रता से पात्रता आती

विद्या ददाति Read More »

येषां न विद्या न तपो न दानं

येषां न विद्या न तपो न दानं , ज्ञानं न गुणों न धर्मः ,ते मर्त्य लोके भुवि भरभूताः मनुष्यरूपेण मृगाश्चरन्ति।

येषां न विद्या न तपो न दानं Read More »

नत्वहम कामये राज्यं न

नत्वहम कामये राज्यं न स्वर्गं नापुनर्भवम।कामये दुःखं , तत्तानाम प्राणिनाम अर्यतनाशम। । न तो मैं राज्य चाहता हूं , ना

नत्वहम कामये राज्यं न Read More »

चन्दनं शीतलं लोके

चन्दनं शीतलं लोके , चन्दनादपि चंद्रमाः।चंद्रचंदनयोर्मध्ये शीतला साधुसंगति:| | संसार में चंदन को शीतल माना जाता है , लेकिन चंद्रमा

चन्दनं शीतलं लोके Read More »