सर्व धर्म समा वृत्तिः
सर्व धर्म समा वृत्तिः ,सर्व जाति समा मतिः।सर्व सेवा परानीति रीतिः संघस्य पद्धति। । सभी धर्मों के साथ समान वृत्ति […]
सर्व धर्म समा वृत्तिः Read More »
सर्व धर्म समा वृत्तिः ,सर्व जाति समा मतिः।सर्व सेवा परानीति रीतिः संघस्य पद्धति। । सभी धर्मों के साथ समान वृत्ति […]
सर्व धर्म समा वृत्तिः Read More »
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।न हि सुप्तस्य सिंघस्य प्रविश्यन्ति मुखे मृगाः। । प्रत्यक्ष करने पर ही किसी कार्य में
उद्यमेन हि सिध्यन्ति Read More »
विद्या ददाति विनयं विन्यात याति पात्रताम।पात्र्त्वात धनमाप्नोति धनात धर्म ततः सुखम। । विद्या विनम्रता देती है विनम्रता से पात्रता आती
जे रहिम उत्तम प्रकृत्ति का करि सकत कुसंग।चन्दन विष व्यापत नहीं , लपटे रहत भुजंग। । जो मनुष्य उत्तम प्रकृति
जे रहिम उत्तम प्रकृत्ति Read More »
आलसस्य कुतो विद्या , अविद्यस्य कुतो धनम।अधनस्य कुतो मित्रं , अमित्रस्य कुतः सूखम। । आलसी आदमी को विद्या कहां से
आलसस्य कुतो विद्या Read More »
पुस्तकस्था तू या विद्या , परहस्तं गतं धनम।कार्यकाले समुत्पन्ने , न सा विद्या न तत धनम। । पुस्तक में स्थित
पुस्तकस्था तू या विद्या Read More »
येषां न विद्या न तपो न दानं , ज्ञानं न गुणों न धर्मः ,ते मर्त्य लोके भुवि भरभूताः मनुष्यरूपेण मृगाश्चरन्ति।
येषां न विद्या न तपो न दानं Read More »
नत्वहम कामये राज्यं न स्वर्गं नापुनर्भवम।कामये दुःखं , तत्तानाम प्राणिनाम अर्यतनाशम। । न तो मैं राज्य चाहता हूं , ना
नत्वहम कामये राज्यं न Read More »
चन्दनं शीतलं लोके , चन्दनादपि चंद्रमाः।चंद्रचंदनयोर्मध्ये शीतला साधुसंगति:| | संसार में चंदन को शीतल माना जाता है , लेकिन चंद्रमा