यो न हृष्यति न द्वेष्टि

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥ भावार्थ : जो न कभी हर्षित होता […]

यो न हृष्यति न द्वेष्टि Read More »

अयं निजः परो वेति

अयं निजः परो वेति गणना लघुचेतसाम्।उदारचरितानां तु वसुधैवकुटम्बकम्॥११॥ “ये मेरा है”, “वह उसका है” जैसे विचार केवल संकुचित मस्तिष्क वाले

अयं निजः परो वेति Read More »

अश्वस्य भूषणं वेगो

अश्वस्य भूषणं वेगो मत्तं स्याद गजभूषणम्।चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥१३॥ तेज चाल घोड़े का आभूषण है, मत्त चाल हाथी का

अश्वस्य भूषणं वेगो Read More »

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि जीवति न अन्यगाः।तासां आशा महासाध्वी कदाचित् मां न मुञ्चति॥१४॥ भूख, प्यास और आशा मनुष्य की

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि Read More »

कुलस्यार्थे त्यजेदेकम्

कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलंज्येत्।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥१५॥ कुटुम्ब के लिए स्वयं के स्वार्थ का त्याग करना चाहिए, गाँव के

कुलस्यार्थे त्यजेदेकम् Read More »

अमन्त्रम अक्षरं नास्ति

अमन्त्रम अक्षरं नास्ति , मूलमनौषधं।अयोग्य पुरुषः नास्ति , योजकस्त्र दुर्लभः।। ऐसा कोई अक्षर नहीं जिसका मंत्र न बन सके। ऐसी

अमन्त्रम अक्षरं नास्ति Read More »