शास्त्राण्यधीत्यापि भवन्ति

शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूष: स विद्वान् ।सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ।। शास्त्रोंका अध्ययन करने के बाद भी

शास्त्राण्यधीत्यापि भवन्ति Read More »

वृत्तं यत्नेन संरक्ष्येद्

वृत्तं यत्नेन संरक्ष्येद् वित्तमेति च याति च ।अक्षीणो वित्तत: क्षीणो वृत्ततस्तु हतो हत: ।। सदाचार की मनुष्य ने प्रयत्नपूर्व रक्षा

वृत्तं यत्नेन संरक्ष्येद् Read More »

इंद्रियाणि पराण्याहु:

इंद्रियाणि पराण्याहु: इंद्रियेभ्य: परं मन: ।मनसस्तु परा बुद्धि: यो बुद्धे: परतस्तु स: ।।– गीता ३।४२ इंद्रियों के परे मन है

इंद्रियाणि पराण्याहु: Read More »

परोपदेशे पांडित्यं

परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्धर्मे स्वीयमनुष्ठानं कस्यचित् सुमहात्मन: दूसरों को उपदेश देकर अपना पांडित्य दिखाना बहुत सरल है। परंतु केवल

परोपदेशे पांडित्यं Read More »

उष्ट्राणां च विवाहेषु

उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभा:परस्परं प्रशंसन्ति अहो रुपमहो ध्वनि: ऊंटो के विवाह मे गधे गाना गा रहे हैं। दोनो

उष्ट्राणां च विवाहेषु Read More »

आपूर्यमाणमचलप्रातिष्ठं

आपूर्यमाणमचलप्रातिष्ठं समुद्रमाप: प्राविशन्ति यद्वत् ।तद्वत् कामा यं प्राविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।।– गीता २।७० जो व्यक्ति समय समय

आपूर्यमाणमचलप्रातिष्ठं Read More »

मैत्री करूणा मुदितोपेक्षाणां।

मैत्री करूणा मुदितोपेक्षाणां।सुख दु:ख पुण्यापुण्य विषयाणां।भावनातश्चित्तप्रासादनम्।– पातञ्जल योग १। आनंदमयता, दूसरे का दु:ख देखकर मन में करूणा, दूसरे का पुण्य

मैत्री करूणा मुदितोपेक्षाणां। Read More »