आयुष: क्षण एकोपि
आयुष: क्षण एकोपि सर्वरत्नैर्न लभ्यते ।नीयते तद् वृथा येन प्रामाद: सुमहानहो ।। सब रत्न देने पर भी जीवन का एक […]
आयुष: क्षण एकोपि सर्वरत्नैर्न लभ्यते ।नीयते तद् वृथा येन प्रामाद: सुमहानहो ।। सब रत्न देने पर भी जीवन का एक […]
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका ।आगच्छन् वैनतेयोपि पदमेकं न गच्छति ।। यदि चींटी चल पडी तो धीरे धीरे वह एक
शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूष: स विद्वान् ।सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ।। शास्त्रोंका अध्ययन करने के बाद भी
शास्त्राण्यधीत्यापि भवन्ति Read More »
वृत्तं यत्नेन संरक्ष्येद् वित्तमेति च याति च ।अक्षीणो वित्तत: क्षीणो वृत्ततस्तु हतो हत: ।। सदाचार की मनुष्य ने प्रयत्नपूर्व रक्षा
वृत्तं यत्नेन संरक्ष्येद् Read More »
इंद्रियाणि पराण्याहु: इंद्रियेभ्य: परं मन: ।मनसस्तु परा बुद्धि: यो बुद्धे: परतस्तु स: ।।– गीता ३।४२ इंद्रियों के परे मन है
इंद्रियाणि पराण्याहु: Read More »
परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्धर्मे स्वीयमनुष्ठानं कस्यचित् सुमहात्मन: दूसरों को उपदेश देकर अपना पांडित्य दिखाना बहुत सरल है। परंतु केवल
परोपदेशे पांडित्यं Read More »
उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभा:परस्परं प्रशंसन्ति अहो रुपमहो ध्वनि: ऊंटो के विवाह मे गधे गाना गा रहे हैं। दोनो
उष्ट्राणां च विवाहेषु Read More »
आपूर्यमाणमचलप्रातिष्ठं समुद्रमाप: प्राविशन्ति यद्वत् ।तद्वत् कामा यं प्राविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।।– गीता २।७० जो व्यक्ति समय समय
आपूर्यमाणमचलप्रातिष्ठं Read More »
मैत्री करूणा मुदितोपेक्षाणां।सुख दु:ख पुण्यापुण्य विषयाणां।भावनातश्चित्तप्रासादनम्।– पातञ्जल योग १। आनंदमयता, दूसरे का दु:ख देखकर मन में करूणा, दूसरे का पुण्य
मैत्री करूणा मुदितोपेक्षाणां। Read More »