सत्यस्य वचनं श्रेयः

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्।। यद्यपि सत्य वचन बोलना श्रेयस्कर है तथापि उस सत्य को […]

सत्यस्य वचनं श्रेयः Read More »

सत्यं ब्रूयात् प्रियं ब्रूयात

सत्यं ब्रूयात् प्रियं ब्रूयात ब्रूयान्नब्रूयात् सत्यंप्रियम्।प्रियं च नानृतम् ब्रुयादेषः धर्मः सनातनः।। सत्य कहो किन्तु सभी को प्रिय लगने वाला सत्य

सत्यं ब्रूयात् प्रियं ब्रूयात Read More »

यादृशै: सन्निविशते

यादृशै: सन्निविशते यादृशांश्चोपसेवते ।यादृगिच्छेच्च भवितुं तादृग्भवति पूरूष: ।। मनुष्य जिस प्रकार के लोगों के साथ रहता है , जिस प्रकार

यादृशै: सन्निविशते Read More »

पदाहतं सदुत्थाय

पदाहतं सदुत्थाय मूर्धानमधिरोहति ।स्वस्थादेवाबमानेपि देहिनस्वद्वरं रज: ।। जो पैरों से कुचलने पर भी उपर उठता है ऐसा मिट्टी का कण

पदाहतं सदुत्थाय Read More »

विरला जानन्ति गुणान्

विरला जानन्ति गुणान् विरला: कुर्वाfन्त निर्धने स्नेहम् ।विरला: परकार्यरता: परदु:खेनापि दु:खिता विरला: ।। दूसरों के गुण पहचाननेवाले थोडे ही है

विरला जानन्ति गुणान् Read More »

आरोग्यं विद्वत्ता

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे: ।। आरोग्य, विद्वत्ता, सज्जनों से मैत्री, श्रेष्ठ कुल में जन्म,

आरोग्यं विद्वत्ता Read More »