सत्यस्य वचनं श्रेयः
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्।। यद्यपि सत्य वचन बोलना श्रेयस्कर है तथापि उस सत्य को […]
सत्यस्य वचनं श्रेयः Read More »
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्।यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्।। यद्यपि सत्य वचन बोलना श्रेयस्कर है तथापि उस सत्य को […]
सत्यस्य वचनं श्रेयः Read More »
सत्यं ब्रूयात् प्रियं ब्रूयात ब्रूयान्नब्रूयात् सत्यंप्रियम्।प्रियं च नानृतम् ब्रुयादेषः धर्मः सनातनः।। सत्य कहो किन्तु सभी को प्रिय लगने वाला सत्य
सत्यं ब्रूयात् प्रियं ब्रूयात Read More »
क्षणशः कणशश्चैव विद्यां अर्थं च साधयेत्।क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्॥ क्षण-क्षण का उपयोग सीखने के लिए और
यादृशै: सन्निविशते यादृशांश्चोपसेवते ।यादृगिच्छेच्च भवितुं तादृग्भवति पूरूष: ।। मनुष्य जिस प्रकार के लोगों के साथ रहता है , जिस प्रकार
यादृशै: सन्निविशते Read More »
पदाहतं सदुत्थाय मूर्धानमधिरोहति ।स्वस्थादेवाबमानेपि देहिनस्वद्वरं रज: ।। जो पैरों से कुचलने पर भी उपर उठता है ऐसा मिट्टी का कण
सा भार्या या प्रियं बू्रते स पुत्रो यत्र निवृति: ।तन्मित्रं यत्र विश्वास: स देशो यत्र जीव्यते ।। जो मीठी वाणी
सा भार्या या प्रियं Read More »
विरला जानन्ति गुणान् विरला: कुर्वाfन्त निर्धने स्नेहम् ।विरला: परकार्यरता: परदु:खेनापि दु:खिता विरला: ।। दूसरों के गुण पहचाननेवाले थोडे ही है
विरला जानन्ति गुणान् Read More »
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे: ।। आरोग्य, विद्वत्ता, सज्जनों से मैत्री, श्रेष्ठ कुल में जन्म,
कालो वा कारणं राज्ञो राजा वा कालकारणम्इति ते संशयो मा भूत् राजा कालस्य कारणं । काल राजा का कारण है
कालो वा कारणं राज्ञो Read More »