अमन्त्रम अक्षरं नास्ति

अमन्त्रम अक्षरं नास्ति , मूलमनौषधं।अयोग्य पुरुषः नास्ति , योजकस्त्र दुर्लभः।। ऐसा कोई अक्षर नहीं जिसका मंत्र न बन सके। ऐसी

अमन्त्रम अक्षरं नास्ति Read More »

उद्यमेन हि सिध्यन्ति

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।न हि सुप्तस्य सिंघस्य प्रविश्यन्ति मुखे मृगाः। । प्रत्यक्ष करने पर ही किसी कार्य में

उद्यमेन हि सिध्यन्ति Read More »

विद्या ददाति

विद्या ददाति विनयं विन्यात याति पात्रताम।पात्र्त्वात धनमाप्नोति धनात धर्म ततः सुखम। । विद्या विनम्रता देती है विनम्रता से पात्रता आती

विद्या ददाति Read More »

येषां न विद्या न तपो न दानं

येषां न विद्या न तपो न दानं , ज्ञानं न गुणों न धर्मः ,ते मर्त्य लोके भुवि भरभूताः मनुष्यरूपेण मृगाश्चरन्ति।

येषां न विद्या न तपो न दानं Read More »