नत्वहम कामये राज्यं न

नत्वहम कामये राज्यं न स्वर्गं नापुनर्भवम।कामये दुःखं , तत्तानाम प्राणिनाम अर्यतनाशम। । न तो मैं राज्य चाहता हूं , ना […]

नत्वहम कामये राज्यं न Read More »

चन्दनं शीतलं लोके

चन्दनं शीतलं लोके , चन्दनादपि चंद्रमाः।चंद्रचंदनयोर्मध्ये शीतला साधुसंगति:| | संसार में चंदन को शीतल माना जाता है , लेकिन चंद्रमा

चन्दनं शीतलं लोके Read More »

यथादृष्टिः शरीरस्य

यथादृष्टिः शरीरस्य नित्यमेवप्रवर्तते।तथा नरेन्द्राराष्ट्रस्यप्रभवहः सत्यधर्मेयोः। । जैसे – जैसे दृष्टि शरीर के हित में प्रवृत्त होती है उसी प्रकार राजा

यथादृष्टिः शरीरस्य Read More »

उद्यमं सक्षमं धैर्यं

उद्यमं सक्षमं धैर्यं बुद्धिः शक्तिः पराक्रमः।षडेते यत वर्तन्ते तत्र देवः सहायकृत। । प्रयास , साहस , धैर्य , बुद्धि ,

उद्यमं सक्षमं धैर्यं Read More »

यतो यतो निश्चिरति

यतो यतो निश्चिरति मनश्चञ्चलमस्थिरम।ततस्तस्तो नियम्यैतद , आत्मन्येव। । यह चंचल और अस्थिर मन जहां-जहां विचलित होता है , वहां उसे

यतो यतो निश्चिरति Read More »