आपूर्यमाणमचलप्रातिष्ठं

आपूर्यमाणमचलप्रातिष्ठं समुद्रमाप: प्राविशन्ति यद्वत् ।तद्वत् कामा यं प्राविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।।– गीता २।७० जो व्यक्ति समय समय […]

आपूर्यमाणमचलप्रातिष्ठं Read More »

मैत्री करूणा मुदितोपेक्षाणां।

मैत्री करूणा मुदितोपेक्षाणां।सुख दु:ख पुण्यापुण्य विषयाणां।भावनातश्चित्तप्रासादनम्।– पातञ्जल योग १। आनंदमयता, दूसरे का दु:ख देखकर मन में करूणा, दूसरे का पुण्य

मैत्री करूणा मुदितोपेक्षाणां। Read More »

यो न हृष्यति न द्वेष्टि

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः॥ भावार्थ : जो न कभी हर्षित होता

यो न हृष्यति न द्वेष्टि Read More »

अयं निजः परो वेति

अयं निजः परो वेति गणना लघुचेतसाम्।उदारचरितानां तु वसुधैवकुटम्बकम्॥११॥ “ये मेरा है”, “वह उसका है” जैसे विचार केवल संकुचित मस्तिष्क वाले

अयं निजः परो वेति Read More »

अश्वस्य भूषणं वेगो

अश्वस्य भूषणं वेगो मत्तं स्याद गजभूषणम्।चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥१३॥ तेज चाल घोड़े का आभूषण है, मत्त चाल हाथी का

अश्वस्य भूषणं वेगो Read More »

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि जीवति न अन्यगाः।तासां आशा महासाध्वी कदाचित् मां न मुञ्चति॥१४॥ भूख, प्यास और आशा मनुष्य की

क्षुध् र्तृट् आशाः कुटुम्बन्य मयि Read More »

कुलस्यार्थे त्यजेदेकम्

कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलंज्येत्।ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥१५॥ कुटुम्ब के लिए स्वयं के स्वार्थ का त्याग करना चाहिए, गाँव के

कुलस्यार्थे त्यजेदेकम् Read More »