आरोग्यं विद्वत्ता
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे: ।। आरोग्य, विद्वत्ता, सज्जनों से मैत्री, श्रेष्ठ कुल में जन्म, […]
आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे: ।। आरोग्य, विद्वत्ता, सज्जनों से मैत्री, श्रेष्ठ कुल में जन्म, […]
कालो वा कारणं राज्ञो राजा वा कालकारणम्इति ते संशयो मा भूत् राजा कालस्य कारणं । काल राजा का कारण है
कालो वा कारणं राज्ञो Read More »
आयुष: क्षण एकोपि सर्वरत्नैर्न लभ्यते ।नीयते तद् वृथा येन प्रामाद: सुमहानहो ।। सब रत्न देने पर भी जीवन का एक
योजनानां सहस्रं तु शनैर्गच्छेत् पिपीलिका ।आगच्छन् वैनतेयोपि पदमेकं न गच्छति ।। यदि चींटी चल पडी तो धीरे धीरे वह एक
शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूष: स विद्वान् ।सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ।। शास्त्रोंका अध्ययन करने के बाद भी
शास्त्राण्यधीत्यापि भवन्ति Read More »
वृत्तं यत्नेन संरक्ष्येद् वित्तमेति च याति च ।अक्षीणो वित्तत: क्षीणो वृत्ततस्तु हतो हत: ।। सदाचार की मनुष्य ने प्रयत्नपूर्व रक्षा
वृत्तं यत्नेन संरक्ष्येद् Read More »
इंद्रियाणि पराण्याहु: इंद्रियेभ्य: परं मन: ।मनसस्तु परा बुद्धि: यो बुद्धे: परतस्तु स: ।।– गीता ३।४२ इंद्रियों के परे मन है
इंद्रियाणि पराण्याहु: Read More »
परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्धर्मे स्वीयमनुष्ठानं कस्यचित् सुमहात्मन: दूसरों को उपदेश देकर अपना पांडित्य दिखाना बहुत सरल है। परंतु केवल
परोपदेशे पांडित्यं Read More »
उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभा:परस्परं प्रशंसन्ति अहो रुपमहो ध्वनि: ऊंटो के विवाह मे गधे गाना गा रहे हैं। दोनो
उष्ट्राणां च विवाहेषु Read More »