आरोग्यं विद्वत्ता

आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थे: ।। आरोग्य, विद्वत्ता, सज्जनों से मैत्री, श्रेष्ठ कुल में जन्म, […]

आरोग्यं विद्वत्ता Read More »

शास्त्राण्यधीत्यापि भवन्ति

शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान् पुरूष: स विद्वान् ।सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम् ।। शास्त्रोंका अध्ययन करने के बाद भी

शास्त्राण्यधीत्यापि भवन्ति Read More »

वृत्तं यत्नेन संरक्ष्येद्

वृत्तं यत्नेन संरक्ष्येद् वित्तमेति च याति च ।अक्षीणो वित्तत: क्षीणो वृत्ततस्तु हतो हत: ।। सदाचार की मनुष्य ने प्रयत्नपूर्व रक्षा

वृत्तं यत्नेन संरक्ष्येद् Read More »

इंद्रियाणि पराण्याहु:

इंद्रियाणि पराण्याहु: इंद्रियेभ्य: परं मन: ।मनसस्तु परा बुद्धि: यो बुद्धे: परतस्तु स: ।।– गीता ३।४२ इंद्रियों के परे मन है

इंद्रियाणि पराण्याहु: Read More »

परोपदेशे पांडित्यं

परोपदेशे पांडित्यं सर्वेषां सुकरं नृणाम्धर्मे स्वीयमनुष्ठानं कस्यचित् सुमहात्मन: दूसरों को उपदेश देकर अपना पांडित्य दिखाना बहुत सरल है। परंतु केवल

परोपदेशे पांडित्यं Read More »

उष्ट्राणां च विवाहेषु

उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभा:परस्परं प्रशंसन्ति अहो रुपमहो ध्वनि: ऊंटो के विवाह मे गधे गाना गा रहे हैं। दोनो

उष्ट्राणां च विवाहेषु Read More »